(ārya) tārānamaskāraikaviṃśatistotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

(आर्य) तारानमस्कारैकविंशतिस्तोत्रम्

(ārya) tārānamaskāraikaviṃśatistotram

om namo bhagavatyai āryaśrī-ekaviṃśatitārāyai

namastāre ture vīre kṣaṇadyutinibhekṣaṇe|

trailokyanāthavaktrābjavikasatkamalodbhave|| 1||

namaḥ śataśaraccandrasaṃpūrṇeva varānane|

tārāsahasrakiraṇaiḥ prahasatkiraṇojjvale|| 2||



namaḥ kanakanīlābja-pāṇipadmavibhūṣite|

dānavīryatapaḥśā(kṣā)ntititikṣādhyānagocare|| 3||



namastathāgatoṣṇīṣavijayānantacāriṇi|

śeṣapāramitāprāptajinaputraniṣevite|| 4||



namastutārahuṃkārapūritāśādigantare|

saptalokakramākrā[nte] aśeṣakaruṇā(ṇe)kṣaṇe|| 5||



namaḥ śakrānalabrahmamarudviśveśvarārcite|

bhūtavetālagandharvagaṇayakṣapuraskṛte || 6||



namaḥ straditi phaṭkāra parajatra(yantra)pramardini|

pratyālīḍhapadanyāse śikhī(khi)jvālākulojjvale|| 7||



namasture mahāghore mālavīravināśini|

bhṛkuṭīkṛtavaktrābjasarvaśatrunisundanī(ṣūdini)|| 8||



namaḥ strīratnamudrāṅkahṛdayāṅgulibhūṣite|

bhūṣitāśeṣadikcakranikarasvakarākule|| 9||



namaḥ pramuditāśeṣamuktākṣīraprasāriṇi|

hasatprahasatuttāre māralolavaśaṅkari|| 10||



namaḥ samantabhūpālapata(ṭa)lākarṣaṇa(ṇe)kṣaṇe|

carabhṛkuṭihūṃkārasarvāpadavimocanī(cini) || 11||



namaḥ śrīkhaṇḍakhaṇḍendu[su]muktābharaṇa(ṇo)jjvale|

amitābhajitābhārabhāsure kiraṇoddhruve(ddhure) || 12||



namaḥ kalpāntahutabhugajvālāmālāntare(ra)sthite|

ālīḍhamudi(dri)tābaddharipucakravināśinī(ni)|| 13||



namaḥ karatarā(lā)ghāṭa(ta)caraṇāhatabhūtale|

bhṛkuṭīkṛtahukārasaptapātālabhedinī(ni)|| 14||



namaḥ śive śubhe śānte śāntanirvāṇagocare|

svāhāpraṇavasaṃyukte mahāpātakanāśanī(śini)|| 15||



namaḥ pramuditābaddharigātraprabhedini|

daśākṣarapadanyāse vidyāhuṃkāradīpite|| 16||



nama[stāre] ture pādaghātahuṃkāravījite|

merumaṇḍalakailāśabhuvanatrayacāriṇī(ṇi) || 17||



namaḥ sure sa(śa)rākārahariṇāṅkakare(ra)sthite|

haridviruktaphaṭkāra(re) aśeṣaviṣanāśiṇī(ni)|| 18||



namaḥ surāsuragaṇayakṣakinnarasevite |

abuddhamuditābhogakarī(ri) duḥsvapnanāśinī(ni) || 19 ||



namaścandrārkasampūrṇanayanadyutibhāsvare|

tārādviruktatuttāre viṣamajvala(ra)nāśini|| 20||



namaḥ strītattvavinyāse śivaśaktisamanvite|

grahavetāra(la)yakṣoṣmanāśini pravare ture|| 21||



mantramūlamidaṃ stotraṃ namaskāraikaviṃśatiḥ(ti)|

yaḥ paṭhetprātaḥ (paṭhet prayataḥ) dhīmān devyābhaktisamanvite(taḥ)||22||



sāyaṃ vā prātarutthāya smaret sarvābhayapradam|

sarvapāpapraśamanaṃ sarvadurgatināśanam|| 23||



abhiṣikto bhavet tūrṇaṃ saptabhirjinakoṭibhiḥ|

māsamātreṇa caivāsau sukhaṃ bauddhapadaṃ vrajet|| 24||



viṣaṃ tasya mahāghoraṃ sthāvaraṃ cātha jaṅgamam|

smaraṇānna padaṃ yāti khāditaṃ pi(pī)tameva vā|| 25||



grahajo(jā)laviṣārtānāṃ parastrīviṣanāśanam|

anyeṣāṃ caiva sattvānāṃ dvisaptamabhivartitam|| 26||



putrakāmo labhet putraṃ ghanakāmo labheddhanam|

sarvakāmānavāpnoti na vighnaiḥ pratihanyate|| 27||



iti śrīsamyaksaṃbuddhavailo(ro)canabhāṣitaṃ bhagavatyāryatārādevyā

namaskāraikaviṃśatināmāṣṭottaraśatakaṃ buddhabhāṣitaṃ parisamāptam